Shadow

Tag: ganesh kavach

ganesh kavach in hindi श्री गणेश कवच

ganesh kavach in hindi श्री गणेश कवच

trending google, कवच पाठ संग्रह
ganesh kavach in hindi श्री गणेश कवच ganesh kavach in english & hindi-श्री गणेश कवच: श्री गणेश कवच Sri ganesh kavach in hindi श्री गणेश कवचम् ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे, त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्। द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं, तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ विनायकः शिखां पातु परमात्मा परात्परः। अतिसुन्दरकायस्तु मस्तकं महोत्कटः॥ ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः। नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥ जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः। वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः। गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः॥ स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः। हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभ...
error: Content is protected !!