
अपने जानने वालों में ये पोस्ट शेयर करें ...
Table of Contents
mangal chandika stotra श्रीमंगल चंडिका स्त्रोत के लाभ
mangal chandika stotra : श्रीमंगल चंडिका स्त्रोत के लाभ यदि आप पाना चाहते तो स्तोत्र का पाठ मंगलवार दिन से आरंभ करें , श्री मंगल चंडिका स्तोत्रम् का वर्णन ब्रह्मवार्ता पुराण में मिलता है , ये अत्यंत चमत्कारिक है , श्री मंगल चंडिका स्तोत्रम् संस्कृत भाषा में लिखा है . मंगल चंडिका स्तोत्रम् का जाप करने से सभी इच्छाये पूरी हो जाती हैं श्री मंगल चंडिका स्तोत्रम् का जो व्यक्ति नियमित रूप से जाप करता हैं उसे धन, व्यापार, गृह-कलेश आदि समस्या नही होती है ! जिस भी जातक का विवाह में कठिनाई आ रही हो तो उसे श्री मंगल चंडिका स्तोत्रम् का नियमित जाप करना चाहिए इससे उसके विवाह में आ रही कठिनाई दूर हो जाती हैं
mangal chandika stotra
श्री मंगल चंडिका स्तोत्रम्
*।। श्री मंगलचंडिकास्तोत्रम् ।।*
** ध्यान **
“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके –> |
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः –> ||
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः –> |
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् –> ||
मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः –> |
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् –> ||
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् –> |
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् –> ||
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् –> |
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् –> ||
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् –> |
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् –> ||
ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् –> |
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् –> ||
संसारसागरे घोरे पोतरुपां वरां भजे –> ||
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने –> |
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः –> ||
*|| शंकर उवाच ||*
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके –> |
हारिके विपदां राशेर्हर्षमङ्गलकारिके –> ||
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके –> |
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके –> ||
मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले –> |
सतां मन्गलदे देवि सर्वेषां मन्गलालये –> ||
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते –> |
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् –> ||
मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले –> |
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि –> ||
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् –> |
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे –> ||
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् –> |
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः –> ||
देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः –> |
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् .
* इति श्री ब्रह्मवैवर्ते श्री मंगल चंडिका स्तोत्रम् संपूर्णम् *
image source : youtube
निष्कर्ष :
साथियों हम आशा करते है कि इस पोस्ट “mangal chandika stotra श्रीमंगल चंडिका स्त्रोत के लाभ”
हम आशा करते है कि पोस्ट आपको अच्छी लगी होगी , कुंडली विश्लेषण के लिए हमारे WhatsApp number 8533087800 पर संपर्क कर सकते हैं
अब यदि कोई ग्रह ख़राब फल दे रहा हो , कुपित हो या निर्बल हो तो उस ग्रह के मंत्रों का जाप , रत्न आदि धारण करने चाहिए ,
इसके साथ ही आप ग्रह शांति जाप ,पूजा , रत्न परामर्श और रत्न खरीदने के लिए अथवा कुंडली के विभिन्न दोषों जैसे मंगली दोष , पित्रदोष आदि की पूजा और निवारण उपाय जानने के लिए भी संपर्क कर सकते हैं
अपना ज्योतिषीय ज्ञान वर्धन के लिए हमारे facebook ज्योतिष ग्रुप के साथ जुड़े , नीचे दिए link पर click करें
ये भी पढ़े : पुरुष और स्त्री की कुंडली में अवैध संबंध के योग 21 extramarital affairs conditions
टेक्नोलॉजिकल ज्ञान : Function of computer कंप्यूटर क्या कार्य करता है